Gita 03.29 explained
Now Krishna explains the same point and will explain it further Bg 3.29 prakṛter guṇa-sammūḍhāḥ sajjante guṇa-karmasu tān akṛtsna-vido mandān kṛtsna-vin na vicālayet Word for [...]
Now Krishna explains the same point and will explain it further Bg 3.29 prakṛter guṇa-sammūḍhāḥ sajjante guṇa-karmasu tān akṛtsna-vido mandān kṛtsna-vin na vicālayet Word for [...]
Bg 4.21 nirāśīr yata-cittātmā tyakta-sarva-parigrahaḥ śārīraṁ kevalaṁ karma kurvan nāpnoti kilbiṣam Synonyms: nirāśīḥ — without desire for the result; yata — controlled; citta-ātmā — mind and intelligence; tyakta — giving up; sarva — all; parigrahaḥ — [...]
3.1-3.9: KarmaYoga is better for you if you are not qualified for Jnana Yoga. 3.10-3.16: If you are not qualified even for Karma Yoga then [...]
Bg 3.20 karmaṇaiva hi saṁsiddhim āsthitā janakādayaḥ loka-saṅgraham evāpi sampaśyan kartum arhasi Word for word: karmaṇā — by work; eva — even; hi — certainly; [...]
Bg 3.19 tasmād asaktaḥ satataṁ kāryaṁ karma samācara asakto hy ācaran karma param āpnoti pūruṣaḥ Word for word: tasmāt — therefore; asaktaḥ — without attachment; [...]
If someone is not qualified for Karma Yoga, he can practice Karma Kanda:1-10: Karma Yoga is better for you, as you are not qualified for [...]
So now Krishna answers Arjuna’s question about Varnashankara here. Bg 3.23 yadi hy ahaṁ na varteyaṁ jātu karmaṇy atandritaḥ mama vartmānuvartante manuṣyāḥ pārtha [...]
Now Krishna says yes such a person doesn’t need to do any duty, now He will twist this argument and says yeah but there is [...]
Bg 3.13 yajna-sishtasinah santo mucyante sarva-kilbishaih bhunjate te tv agham papa ye pacanty atma-karanat SYNONYMS yajna-sishta -- of food taken after performance of yajna; asinah [...]
so next verse Krishna will tell what is vision of Avidvan and what is the vision of Vidvan We are discussing 4th section how [...]
Bg 3.15 karma brahmodbhavaṁ viddhi brahmākṣara-samudbhavam tasmāt sarva-gataṁ brahma nityaṁ yajñe pratiṣṭhitam Word for word: karma — work; brahma — from the Vedas; udbhavam — [...]
1-10: Arjuna’s further doubts and surrender Arjuna has substantiate his reasoning with further point… BG 2.5 gurun ahatva hi mahanubhavan sreyo bhoktum bhaikshyam apiha [...]
Transcript of Bhakti-Shastri class on this verse by Chaitanya Charan Bg 1.5 dhṛṣṭaketuś cekitānaḥ kāśirājaś ca vīryavān purujit kuntibhojaś ca śaibyaś ca nara-puṅgavaḥ Word for [...]
Krishna will describe something deeper for the first time. He will refer in BG a destination higher than destination of Swarga, the destination of liberation. [...]
Now after knowing how the soul gets the new body Krishna briefly talks about the philosophy which rejects the soul BG 2.26 atha cainam [...]
And the same theme Krishna will repeat elaborately in last verse of this section. BG 2.53 sruti-vipratipanna te yada sthasyati niscala samadhav acala buddhis tada [...]
BG 2.19 ya enam vetti hantaram yas cainam manyate hatam ubhau tau na vijanito nayam hanti na hanyate SYNONYMS yah -- anyone who; enam -- [...]
BG 2.20 na jayate mriyate va kadacin nayam bhutva bhavita va na bhuyah ajo nityah sasvato 'yam purano na hanyate hanyamane sarire SYNONYMS na [...]
Now why they can’t destroy the soul is described in next verse: BG 2.24 acchedyo 'yam adahyo 'yam akledyo 'soshya eva ca nityah sarva-gatah [...]
BG 2.21 vedāvināśinaṁ nityaṁ ya enam ajam avyayam kathaṁ sa puruṣaḥ pārtha kaṁ ghātayati hanti kam Synonyms: veda — knows; avināśinam — indestructible; nityam [...]
BG 2.72 esha brahmi sthitih partha nainam prapya vimuhyati sthitvasyam anta-kale 'pi brahma-nirvanam ricchati SYNONYMS esha -- this; brahmi -- spiritual; sthitih -- situation; partha [...]