Let my unnatural desire be replaced by natural desire
Bhagavad Gita 2.71 vihāya kāmān yaḥ sarvān pumānś carati niḥspṛhaḥ nirmamo nirahaṅkāraḥ sa śāntim adhigacchati "Who gives up desires and walks untied, Free from [...]
Bhagavad Gita 2.71 vihāya kāmān yaḥ sarvān pumānś carati niḥspṛhaḥ nirmamo nirahaṅkāraḥ sa śāntim adhigacchati "Who gives up desires and walks untied, Free from [...]
Bhagavad Gita 2.70 āpūryamāṇam acala-pratiṣṭhaṁ samudram āpaḥ praviśanti yadvat tadvat kāmā yaṁ praviśanti sarve sa śāntim āpnoti na kāma-kāmī "As rivers rush into the [...]
The recent terrorist attack in Kashmir is not just an isolated tragedy—it is a wake-up call that demands a clear and courageous response. To respond [...]
Bhagavad Gita 2.69 yā niśā sarva-bhūtānāṁ tasyāṁ jāgarti saṁyamī yasyāṁ jāgrati bhūtāni sā niśā paśyato muneḥ "What is night to the worldly, to the [...]
Some of you have questioned my statement that this is not a religious issue. I wanted to keep the original video concise, so the context [...]
Let me take the war against temptation seriously Bhagavad Gita 2.68 tasmād yasya mahā-bāho nigṛhītāni sarvaśaḥ indriyāṇīndriyārthebhyas tasya prajñā pratiṣṭhitā "Therefore, O mighty-armed, be [...]
The recent shooting of innocent tourists in Kashmir is a heartbreaking reminder of the relentless brutality some individuals are capable of. But beyond the shock [...]
Bhagavad Gita 2.67 indriyāṇāṁ hi caratāṁ yan mano ’nuvidhīyate tad asya harati prajñāṁ vāyur nāvam ivāmbhasi "When the restless senses seize the mind, Wisdom [...]
Bhagavad Gita 2.66 nāsti buddhir ayuktasya na cāyuktasya bhāvanā na cābhāvayataḥ śāntir aśāntasya kutaḥ sukham "For the disconnected, wisdom just can't last, For the [...]
Bhagavad Gita 2.65 prasāde sarva-duḥkhānāṁ hānir asyopajāyate prasanna-cetaso hy āśu buddhiḥ paryavatiṣṭhate "Through divine grace, all sorrows cease, From all its burdens, the heart [...]
Bhagavad Gita 2.64 rāga-dveṣa-vimuktais tu viṣayān indriyaiś caran ātma-vaśyair vidheyātmā prasādam adhigacchati "One who moves with senses under regulation, Controlled by neither attachment nor [...]
Bhagavad Gita 2.63 krodhād bhavati saṁmohaḥ saṁmohāt smṛti-vibhramaḥ smṛti-bhraṁśād buddhi-nāśo buddhi-nāśāt praṇaśyati "From anger arises delusion’s haze, Which shrouds the mind in forgetful daze. [...]
Bhagavad Gita 2.62 dhyāyato viṣayān puṁsaḥ saṅgas teṣūpajāyate saṅgāt sañjāyate kāmaḥ kāmāt krodho’bhijāyate "When we contemplate sense objects, That leads to a liking that [...]
Bhagavad Gita 2.61 tāni sarvāṇi saṁyamya yukta āsīta mat-paraḥ vaśe hi yasye’ndriyāṇi tasya prajñā pratiṣṭhitā "Restrain the senses, hold them tight, Focus them on [...]
Bhagavad Gita 2.60 yatato hy api kaunteya puruṣasya vipascitaḥ indriyāṇi pramāthīni haranti prasabhaṁ manaḥ "Even those who are wise and strong, The senses can [...]
Please change the memories replaying inside me Bhagavad Gita 2.59 viṣayā vinivartante nirāhārasya dehinaḥ rasa-varjaṁ raso ’py asya paraṁ dṛṣṭvā nivartate "From sense pleasures [...]
Bhagavad Gita 2.58 yadā saṁharate cāyaṁ kūrmo ’ṅgānīva sarvaśaḥ indriyāṇīndriyārthebhyas tasya prajñā pratiṣṭhitā "When one withdraws, like a tortoise tight, Drawing the senses away [...]
Answer: It depends on how the terms are understood. However, if we consider the philosophical context of the wisdom of the Bhagavad-gita, then these two [...]
As the tariff war initiated by Trump continues to escalate, how might we view this through the lens of the Bhagavad Gita? One helpful approach [...]
Let my joy be in inner connection not outer gratification Bhagavad Gita 2.57 yaḥ sarvatrānabhisnehas tat tat prāpya śubhāśubham nābhinandati na dveṣṭi tasya prajñā pratiṣṭhitā [...]
Bhagavad Gita 2.56 duḥkheṣv anudvigna-manāḥ sukheṣu vigata-spṛhaḥ vīta-rāga-bhaya-krodhaḥ sthita-dhīr munir ucyate "Unmoved by sorrow, unfazed by cheer, Beyond all longing, free from fear. With [...]