Gita 04.29 explained

2017-12-03T09:00:04+05:30December 3, 2017|Chapter 04, Text 29, Explanation Chapter 4|

Bg 4.29 apāne juhvati prāṇaṁ prāṇe ’pānaṁ tathāpare prāṇāpāna-gatī ruddhvā prāṇāyāma-parāyaṇāḥ apare niyatāhārāḥ prāṇān prāṇeṣu juhvati Synonyms:  apāne — in the air which acts downward; juhvati — offer; prāṇam — [...]