Chapter 04

Home » Bhagavad Gita » Chapter 04 » Page 5

Gita 04.22 explained

2022-09-02T10:43:02+05:30December 3, 2017|Chapter 04, Text 22, Explanation Chapter 4|

Bg 4.22 yadṛcchā-lābha-santuṣṭo dvandvātīto vimatsaraḥ samaḥ siddhāv asiddhau ca kṛtvāpi na nibadhyate Synonyms:  yadṛcchā — out of its own accord; lābha — with gain; santuṣṭaḥ — satisfied; dvandva — duality; atītaḥ — surpassed; vimatsaraḥ — free [...]

Gita 04.25 explained

2022-09-02T11:22:59+05:30December 3, 2017|Chapter 04, Text 25, Explanation Chapter 4|

Bg 4.25 daivam evāpare yajñaṁ yoginaḥ paryupāsate brahmāgnāv apare yajñaṁ yajñenaivopajuhvati Synonyms:  daivam — in worshiping the demigods; eva — like this; apare — some others; yajñam — sacrifices; yoginaḥ — mystics; paryupāsate — worship perfectly; brahma — [...]

Go to Top