Let me take the war against temptation seriously
Bhagavad Gita 2.68 tasmād yasya mahā-bāho nigṛhītāni sarvaśaḥ indriyāṇīndriyārthebhyas tasya prajñā pratiṣṭhitā "Therefore, O mighty-armed, be wise and strong, Restrain the senses from drifting [...]
Bhagavad Gita 2.68 tasmād yasya mahā-bāho nigṛhītāni sarvaśaḥ indriyāṇīndriyārthebhyas tasya prajñā pratiṣṭhitā "Therefore, O mighty-armed, be wise and strong, Restrain the senses from drifting [...]
Gita 02.68 – Be a soul-deliverer, not a soul-killer Audio Link: https://www.thespiritualscientist.com/gita-02-68-be-a-soul-deliverer-not-a-soul-killer/ tasmād yasya mahā-bāho nigṛhītāni sarvaśaḥ indriyāṇīndriyārthebhyas tasya prajñā pratiṣṭhitā (Bg 2.68) Word-for-word: tasmāt [...]
Gita 02.67 – Be swept by the wind of spiritual desire, not material desire Audio Link: https://www.thespiritualscientist.com/gita-02-67-be-swept-by-the-wind-of-spiritual-desire-not-material-desire/ indriyāṇāṁ hi caratāṁ yan mano ’nuvidhīyate tad asya [...]
Gita 02.66 – Without inner connection, we end with agitation and frustration Audio Link: https://www.thespiritualscientist.com/gita-02-66-without-inner-connection-we-end-with-agitation-and-frustration/ nāsti buddhir ayuktasya na cāyuktasya bhāvanā na cābhāvayataḥ śāntir aśāntasya [...]
Gītā 02.54 - Non-literal meaning illumines when literal meaning stumps Audio link: https://www.thespiritualscientist.com/gita-02-54-non-literal-meaning-illumines-when-literal-meaning-stumps/ arjuna uvāca sthita-prajñasya kā bhāṣā samādhi-sthasya keśava sthita-dhīḥ kiṁ prabhāṣeta kim āsīta [...]
Bhagavad Gita 2.67 indriyāṇāṁ hi caratāṁ yan mano ’nuvidhīyate tad asya harati prajñāṁ vāyur nāvam ivāmbhasi "When the restless senses seize the mind, Wisdom [...]
Bhagavad Gita 2.66 nāsti buddhir ayuktasya na cāyuktasya bhāvanā na cābhāvayataḥ śāntir aśāntasya kutaḥ sukham "For the disconnected, wisdom just can't last, For the [...]
Bhagavad Gita 2.65 prasāde sarva-duḥkhānāṁ hānir asyopajāyate prasanna-cetaso hy āśu buddhiḥ paryavatiṣṭhate "Through divine grace, all sorrows cease, From all its burdens, the heart [...]
Bhagavad Gita 2.64 rāga-dveṣa-vimuktais tu viṣayān indriyaiś caran ātma-vaśyair vidheyātmā prasādam adhigacchati "One who moves with senses under regulation, Controlled by neither attachment nor [...]
Bhagavad Gita 2.63 krodhād bhavati saṁmohaḥ saṁmohāt smṛti-vibhramaḥ smṛti-bhraṁśād buddhi-nāśo buddhi-nāśāt praṇaśyati "From anger arises delusion’s haze, Which shrouds the mind in forgetful daze. [...]
Gita 02.65 – Purification makes external intelligence internal Audio Link: https://www.thespiritualscientist.com/gita-02-65-purification-makes-external-intelligence-internal/ prasāde sarva-duḥkhānāṁ hānir asyopajāyate prasanna-cetaso hy āśu buddhiḥ paryavatiṣṭhate (Bg 2.65) Word-for-word: prasāde — [...]
Gita 02.64 – Material regulation is the launching pad for spiritual liberation Audio Link: https://www.thespiritualscientist.com/gita-02-64-material-regulation-is-the-launching-pad-for-spiritual-liberation/ rāga-dveṣa-vimuktais tu viṣayān indriyaiś caran ātma-vaśyair vidheyātmā prasādam adhigacchati (Bg [...]
Gita 02.63 – Irritation, delusion, oblivion, stupefaction, destruction – Last 5 of 8 stages to falldown Audio Link: https://www.thespiritualscientist.com/gita-02-63-irritation-delusion-oblivion-stupefaction-destruction-last-5-of-8-stages-to-falldown/ krodhād bhavati sammohaḥ sammohāt smṛti-vibhramaḥ smṛti-bhraṁśād [...]
Gita 02.62 – Whatever catches our attention catches us Audio Link: https://www.thespiritualscientist.com/gita-02-62-whatever-catches-our-attention-catches-us/ dhyāyato viṣayān puṁsaḥ saṅgas teṣūpajāyate saṅgāt sañjāyate kāmaḥ kāmāt krodho ’bhijāyate (Bg 2.62) [...]
Gita 02.61 – Control, concentration, conquest – three stages in dealing with the senses Audio Link: https://www.thespiritualscientist.com/gita-02-61-control-concentration-conquest-three-stages-in-dealing-with-the-senses/ tāni sarvāṇi saṁyamya yukta āsīta mat-paraḥ vaśe hi [...]
Bhagavad Gita 2.62 dhyāyato viṣayān puṁsaḥ saṅgas teṣūpajāyate saṅgāt sañjāyate kāmaḥ kāmāt krodho’bhijāyate "When we contemplate sense objects, That leads to a liking that [...]
Bhagavad Gita 2.61 tāni sarvāṇi saṁyamya yukta āsīta mat-paraḥ vaśe hi yasye’ndriyāṇi tasya prajñā pratiṣṭhitā "Restrain the senses, hold them tight, Focus them on [...]
Bhagavad Gita 2.60 yatato hy api kaunteya puruṣasya vipascitaḥ indriyāṇi pramāthīni haranti prasabhaṁ manaḥ "Even those who are wise and strong, The senses can [...]
Please change the memories replaying inside me Bhagavad Gita 2.59 viṣayā vinivartante nirāhārasya dehinaḥ rasa-varjaṁ raso ’py asya paraṁ dṛṣṭvā nivartate "From sense pleasures [...]
Bhagavad Gita 2.58 yadā saṁharate cāyaṁ kūrmo ’ṅgānīva sarvaśaḥ indriyāṇīndriyārthebhyas tasya prajñā pratiṣṭhitā "When one withdraws, like a tortoise tight, Drawing the senses away [...]
Gita 02.51 – Same action with higher motivation bestows higher destination Link : https://www.thespiritualscientist.com/gita-02-51-same-action-with-higher-motivation-bestows-higher-destination/ karma-jaṁ buddhi-yuktā hi phalaṁ tyaktvā manīṣiṇaḥ janma-bandha-vinirmuktāḥ padaṁ gacchanty anāmayam Word-to-word [...]