Let my sense of honor inspire me to do what is honorable
Bhagavad Gita 2.34 akīrtiṁ cāpi bhūtāni kathayiṣyanti te ’vyayām saṁbhāvitasya cākīrtir maraṇād atiricyate "Infamy will forever stain your name, People will speak of your [...]
Bhagavad Gita 2.34 akīrtiṁ cāpi bhūtāni kathayiṣyanti te ’vyayām saṁbhāvitasya cākīrtir maraṇād atiricyate "Infamy will forever stain your name, People will speak of your [...]
Bhagavad Gita 2.29 āścarya-vat paśyati kaścid enam āścarya-vad vadati tathaiva cānyaḥ āścarya-vac cainam anyaḥ śṛṇoti śrutvāpy enaṁ veda na caiva kaścit "Some see the [...]
Gita 02.38 – To reconcile the Gita’s contradictions, recognize the multi-level nature of its discussions Link : https://www.thespiritualscientist.com/gita-02-38-to-reconcile-the-gitas-contradictions-recognize-the-multi-level-nature-of-its-discussions/ sukha-duḥkhe same kṛtvā lābhālābhau jayājayau tato yuddhāya [...]
Gita : 2.31 - Dharma is not a blanket injunction but an individualized customization Audio Link: https://www.thespiritualscientist.com/gita-02-31-dharma-is-not-a-blanket-injunction-but-an-individualized-customization/ sva-dharmam api cāvekṣya na vikampitum arhasi dharmyād dhi [...]
Gita 02.48 – Yoga requires material indifference to provide spiritual transcendence Audio link: https://www.thespiritualscientist.com/gita-02-48-yoga-requires-material-indifference-to-provide-spiritual-transcendence/ yoga-sthaḥ kuru karmāṇi saṅgaṁ tyaktvā dhanañ-jaya siddhy-asiddhyoḥ samo bhūtvā samatvaṁ yoga [...]
Gita 02.45 – Gain possession of the soul by giving up obsession with matter Link : https://www.thespiritualscientist.com/gita-02-45-gain-possession-of-the-soul-by-giving-up-obsession-with-matter/ trai-guṇya-viṣayā vedā nistrai-guṇyo bhavārjuna nirdvandvo nitya-sattva-stho niryoga-kṣema ātmavān [...]
Let remembering my spirituality free me from anxiety Bhagavad Gita 2.23 nainaṁ chindanti śastrāṇi nainaṁ dahati pāvakaḥ na cainaṁ kledayanty āpo na śoṣayati mārutaḥ [...]
Bhagavad Gita 2.22 vāsāṁsi jīrṇāni yathā vihāya navāni gṛhṇāti naro ’parāṇi tathā śarīrāṇi vihāya jīrṇāny anyāni saṁyāti navāni dehī "As a person discards garments [...]
Gita 02.44 – Prevent attachment from abducting consciousness by intelligence and taste Link : https://www.thespiritualscientist.com/gita-02-44-prevent-attachment-from-abducting-consciousness-by-intelligence-and-taste/ bhogaiśvarya-prasaktānāṁ tayāpahṛta-cetasām vyavasāyātmikā buddhiḥ samādhau na vidhīyate (Bg 2.44) Word-for-word: [...]
Gita 02.34 - Engage the power of honour to encourage honourable action Audio link: https://www.thespiritualscientist.com/gita-02-34-engage-the-power-of-honor-to-encourage-honorable-action/ akīrtiṁ cāpi bhūtāni kathayiṣyanti te ’vyayām sambhāvitasya cākīrtir maraṇād atiricyate [...]
Let me seek the spiritual not just speak of it Bhagavad Gita 2.16 nāsato vidyate bhāvo nābhāvo vidyate sataḥ ubhayor api dṛṣṭo ’ntaḥ tvanayos tattva-darśibhiḥ [...]
Bhagavad Gita 2.15 yaṁ hi na vyathayanty ete puruṣaṁ puruṣarṣabha sama-duḥkha-sukhaṁ dhīraṁ so ’mṛtatvāya kalpate "The wise are unshaken by pleasure or pain, Through [...]
Let tolerance increase my intelligence, not my impotence Bhagavad Gita 2.14 mātrā-sparśās tu kaunteya śītoṣṇa-sukha-duḥkha-dāḥ āgamāpāyino ’nityās tāṁs titikṣasva bhārata "From the contact of [...]
Bhagavad Gita 2.13 dehino ’smin yathā dehe kaumāraṁ yauvanaṁ jarā tathā dehāntara-prāptir dhīras tatra na muhyati "As we move through childhood, youth, and old [...]
Let my quest for eternity be grounded in your promise Bhagavad Gita 2.12 na tv evāhaṁ jātu nāsaṁ na tvaṁ neme janādhipāḥ na caiva na [...]
Gita 02.41 – Intent shapes intelligence Audio - https://www.thespiritualscientist.com/gita-02-41-intent-shapes-intelligence/ vyavasāyātmikā buddhir ekeha kuru-nandana bahu-śākhā hy anantāś ca buddhayo ’vyavasāyinām (Bg 02.41) Word-for-Word: vyavasāya-ātmikā — resolute [...]
Bhagavad Gita 2.11 śrī-bhagavān uvāca aśocyān anvaśocas tvaṁ prajñā-vādāṁś ca bhāṣase gatāsūn agatāsūṁś ca nānuśocanti paṇḍitāḥ "The Lord then spoke wisdom so deep, For [...]
Gita 02.40 – The spiritual path comes with a no-loss and a fear-relieving guarantee Audio - https://www.thespiritualscientist.com/gita-02-40-the-spiritual-path-comes-with-a-no-loss-and-a-fear-relieving-guarantee/ nehābhikrama-nāśo ’sti pratyavāyo na vidyate sv-alpam apy asya [...]
Bhagavad Gita 2.10 tam uvāca hṛṣīkeśaḥ7 prahasann iva bhārata senayor ubhayor madhye viṣīdantam idaṁ vacaḥ "The Lord of the senses spoke with a gentle [...]
Bhagavad Gita 2.8 na hi prapaśyāmi mamāpanudyād yac chokam ucchoṣaṇam indriyāṇām avāpya bhūmāv asapatnam ṛddhaṁ rājyaṁ surāṇām api cādhipatyam "I see no cure for [...]
Gita 02.36 – Behave respectably to bring respectability to Krishna’s message. Audio link: https://www.thespiritualscientist.com/gita-02-36-behave-respectably-to-bring-respectability-to-krishnas-message/ avācya-vādāṁś ca bahūn vadiṣyanti tavāhitāḥ nindantas tava sāmarthyaṁ tato duḥkha-taraṁ nu [...]