Save me from becoming a casualty of casual contemplation
Bhagavad Gita 2.62 dhyāyato viṣayān puṁsaḥ saṅgas teṣūpajāyate saṅgāt sañjāyate kāmaḥ kāmāt krodho’bhijāyate "When we contemplate sense objects, That leads to a liking that [...]
Bhagavad Gita 2.62 dhyāyato viṣayān puṁsaḥ saṅgas teṣūpajāyate saṅgāt sañjāyate kāmaḥ kāmāt krodho’bhijāyate "When we contemplate sense objects, That leads to a liking that [...]
Bhagavad Gita 2.61 tāni sarvāṇi saṁyamya yukta āsīta mat-paraḥ vaśe hi yasye’ndriyāṇi tasya prajñā pratiṣṭhitā "Restrain the senses, hold them tight, Focus them on [...]
Bhagavad Gita 2.60 yatato hy api kaunteya puruṣasya vipascitaḥ indriyāṇi pramāthīni haranti prasabhaṁ manaḥ "Even those who are wise and strong, The senses can [...]
Please change the memories replaying inside me Bhagavad Gita 2.59 viṣayā vinivartante nirāhārasya dehinaḥ rasa-varjaṁ raso ’py asya paraṁ dṛṣṭvā nivartate "From sense pleasures [...]
Bhagavad Gita 2.58 yadā saṁharate cāyaṁ kūrmo ’ṅgānīva sarvaśaḥ indriyāṇīndriyārthebhyas tasya prajñā pratiṣṭhitā "When one withdraws, like a tortoise tight, Drawing the senses away [...]
Answer: It depends on how the terms are understood. However, if we consider the philosophical context of the wisdom of the Bhagavad-gita, then these two [...]
As the tariff war initiated by Trump continues to escalate, how might we view this through the lens of the Bhagavad Gita? One helpful approach [...]
Let my joy be in inner connection not outer gratification Bhagavad Gita 2.57 yaḥ sarvatrānabhisnehas tat tat prāpya śubhāśubham nābhinandati na dveṣṭi tasya prajñā pratiṣṭhitā [...]
Bhagavad Gita 2.56 duḥkheṣv anudvigna-manāḥ sukheṣu vigata-spṛhaḥ vīta-rāga-bhaya-krodhaḥ sthita-dhīr munir ucyate "Unmoved by sorrow, unfazed by cheer, Beyond all longing, free from fear. With [...]
Bhagavad Gita 2.55 śrī-bhagavān uvāca prajahāti yadā kāmān sarvān pārtha mano-gatān ātma-ny-evātmanā tuṣṭaḥ sthita-prajñas tadocyate "When all desires, the heart lets go, No worldly [...]
Let my realization go beyond the reach of reason Bhagavad Gita 2.52 yadā te moha-kalilaṁ buddhir vyatitariṣyati tadā gantāsi nirvedaṁ śrotavyasya śrutasya ca "When [...]
Let me value your remembrance above all results Bhagavad Gita 2.47 karmaṇy-evādhikāras te mā phaleṣu kadācana mā karma-phala-hetur bhūr mā te saṅgo ’stvakarmaṇi "To [...]
Bhagavad Gita 2.46 yāvān artha udapāne sarvataḥ samplutodake tāvān sarveṣu vedeṣu brāhmaṇasya vijānataḥ "For one who knows the truth so deep, From him, Vedic [...]
I cannot serve two masters; let my heart belong to you alone Bhagavad Gita 2.44 bhogaiśvarya-prasaktānāṁ tayāpahṛta-cetasām vyavasāyātmikā buddhiḥ samādhau na vidhīyate "To pleasure [...]
Let my deepest desires be your desires Bhagavad Gita 2.41 vyavasāyātmikā buddhir ekeha kuru-nandana bahu-śākhā hy anantāś ca buddhayo ’vyavasāyinām "A resolute soul is [...]
Bhagavad Gita 2.40 nehābhikrama-nāśo ’sti pratyavāyo na vidyate svalpam apy asya dharmasya trāyate mahato bhayāt "On this path, no step goes in vain, No [...]
The Netflix series Adolescence: a Bhagavad Gita perspective The Netflix series Adolescence has gained attention for its depiction of the impact of the online world—especially [...]
Bhagavad Gita 2.34 akīrtiṁ cāpi bhūtāni kathayiṣyanti te ’vyayām saṁbhāvitasya cākīrtir maraṇād atiricyate "Infamy will forever stain your name, People will speak of your [...]
Bhagavad Gita 2.29 āścarya-vat paśyati kaścid enam āścarya-vad vadati tathaiva cānyaḥ āścarya-vac cainam anyaḥ śṛṇoti śrutvāpy enaṁ veda na caiva kaścit "Some see the [...]
Let remembering my spirituality free me from anxiety Bhagavad Gita 2.23 nainaṁ chindanti śastrāṇi nainaṁ dahati pāvakaḥ na cainaṁ kledayanty āpo na śoṣayati mārutaḥ [...]
Bhagavad Gita 2.22 vāsāṁsi jīrṇāni yathā vihāya navāni gṛhṇāti naro ’parāṇi tathā śarīrāṇi vihāya jīrṇāny anyāni saṁyāti navāni dehī "As a person discards garments [...]