Bless me, O Lord, to be a spiritual fruit, not a religious nut
Bhagavad Gita 2.46 yāvān artha udapāne sarvataḥ samplutodake tāvān sarveṣu vedeṣu brāhmaṇasya vijānataḥ "For one who knows the truth so deep, From him, Vedic [...]
Bhagavad Gita 2.46 yāvān artha udapāne sarvataḥ samplutodake tāvān sarveṣu vedeṣu brāhmaṇasya vijānataḥ "For one who knows the truth so deep, From him, Vedic [...]
Bhagavad Gita 2.44 bhogaiśvarya-prasaktānāṁ tayāpahṛta-cetasām vyavasāyātmikā buddhiḥ samādhau na vidhīyate "To pleasure and treasure, when their mind is tied, By such attachment, of wisdom [...]
Bhagavad Gita 2.41 vyavasāyātmikā buddhir ekeha kuru-nandana bahu-śākhā hy anantāś ca buddhayo ’vyavasāyinām "A resolute soul is calm and strong, Staying steady on purpose [...]
Gita 02.49 – The good becomes bad when it becomes the enemy of the best Audio file: https://www.thespiritualscientist.com/gita-02-49-the-good-becomes-bad-when-it-becomes-the-enemy-of-the-best/ dūreṇa hy avaraṁ karma buddhi-yogād dhanañ-jaya buddhau [...]
Gita 02.29: Perception, Verbalization, Reception and incomprehension with respect to soul are all amazing Audio link: https://www.thespiritualscientist.com/gita-02-29-perception-verbalization-reception-and-incomprehension-wrt-soul-are-all-amazing/ āścarya-vat paśyati kaścid enam āścarya-vad vadati tathaiva cānyaḥ [...]
Bhagavad Gita 2.40 nehābhikrama-nāśo ’sti pratyavāyo na vidyate svalpam apy asya dharmasya trāyate mahato bhayāt "On this path, no step goes in vain, No [...]