The Netflix series Adolescence: a Bhagavad Gita perspective
The Netflix series Adolescence: a Bhagavad Gita perspective The Netflix series Adolescence has gained attention for its depiction of the impact of the online world—especially [...]
The Netflix series Adolescence: a Bhagavad Gita perspective The Netflix series Adolescence has gained attention for its depiction of the impact of the online world—especially [...]
Bhagavad Gita 2.34 akīrtiṁ cāpi bhūtāni kathayiṣyanti te ’vyayām saṁbhāvitasya cākīrtir maraṇād atiricyate "Infamy will forever stain your name, People will speak of your [...]
Bhagavad Gita 2.29 āścarya-vat paśyati kaścid enam āścarya-vad vadati tathaiva cānyaḥ āścarya-vac cainam anyaḥ śṛṇoti śrutvāpy enaṁ veda na caiva kaścit "Some see the [...]
Gita 02.38 – To reconcile the Gita’s contradictions, recognize the multi-level nature of its discussions Link : https://www.thespiritualscientist.com/gita-02-38-to-reconcile-the-gitas-contradictions-recognize-the-multi-level-nature-of-its-discussions/ sukha-duḥkhe same kṛtvā lābhālābhau jayājayau tato yuddhāya [...]
Gita : 2.31 - Dharma is not a blanket injunction but an individualized customization Audio Link: https://www.thespiritualscientist.com/gita-02-31-dharma-is-not-a-blanket-injunction-but-an-individualized-customization/ sva-dharmam api cāvekṣya na vikampitum arhasi dharmyād dhi [...]
Gita 02.48 – Yoga requires material indifference to provide spiritual transcendence Audio link: https://www.thespiritualscientist.com/gita-02-48-yoga-requires-material-indifference-to-provide-spiritual-transcendence/ yoga-sthaḥ kuru karmāṇi saṅgaṁ tyaktvā dhanañ-jaya siddhy-asiddhyoḥ samo bhūtvā samatvaṁ yoga [...]
Gita 02.45 – Gain possession of the soul by giving up obsession with matter Link : https://www.thespiritualscientist.com/gita-02-45-gain-possession-of-the-soul-by-giving-up-obsession-with-matter/ trai-guṇya-viṣayā vedā nistrai-guṇyo bhavārjuna nirdvandvo nitya-sattva-stho niryoga-kṣema ātmavān [...]
Let remembering my spirituality free me from anxiety Bhagavad Gita 2.23 nainaṁ chindanti śastrāṇi nainaṁ dahati pāvakaḥ na cainaṁ kledayanty āpo na śoṣayati mārutaḥ [...]
Bhagavad Gita 2.22 vāsāṁsi jīrṇāni yathā vihāya navāni gṛhṇāti naro ’parāṇi tathā śarīrāṇi vihāya jīrṇāny anyāni saṁyāti navāni dehī "As a person discards garments [...]
Gita 02.44 – Prevent attachment from abducting consciousness by intelligence and taste Link : https://www.thespiritualscientist.com/gita-02-44-prevent-attachment-from-abducting-consciousness-by-intelligence-and-taste/ bhogaiśvarya-prasaktānāṁ tayāpahṛta-cetasām vyavasāyātmikā buddhiḥ samādhau na vidhīyate (Bg 2.44) Word-for-word: [...]
Gita 02.34 - Engage the power of honour to encourage honourable action Audio link: https://www.thespiritualscientist.com/gita-02-34-engage-the-power-of-honor-to-encourage-honorable-action/ akīrtiṁ cāpi bhūtāni kathayiṣyanti te ’vyayām sambhāvitasya cākīrtir maraṇād atiricyate [...]
Let me seek the spiritual not just speak of it Bhagavad Gita 2.16 nāsato vidyate bhāvo nābhāvo vidyate sataḥ ubhayor api dṛṣṭo ’ntaḥ tvanayos tattva-darśibhiḥ [...]
Bhagavad Gita 2.15 yaṁ hi na vyathayanty ete puruṣaṁ puruṣarṣabha sama-duḥkha-sukhaṁ dhīraṁ so ’mṛtatvāya kalpate "The wise are unshaken by pleasure or pain, Through [...]
Let tolerance increase my intelligence, not my impotence Bhagavad Gita 2.14 mātrā-sparśās tu kaunteya śītoṣṇa-sukha-duḥkha-dāḥ āgamāpāyino ’nityās tāṁs titikṣasva bhārata "From the contact of [...]
Bhagavad Gita 2.13 dehino ’smin yathā dehe kaumāraṁ yauvanaṁ jarā tathā dehāntara-prāptir dhīras tatra na muhyati "As we move through childhood, youth, and old [...]
Let my quest for eternity be grounded in your promise Bhagavad Gita 2.12 na tv evāhaṁ jātu nāsaṁ na tvaṁ neme janādhipāḥ na caiva na [...]
Gita 02.41 – Intent shapes intelligence Audio - https://www.thespiritualscientist.com/gita-02-41-intent-shapes-intelligence/ vyavasāyātmikā buddhir ekeha kuru-nandana bahu-śākhā hy anantāś ca buddhayo ’vyavasāyinām (Bg 02.41) Word-for-Word: vyavasāya-ātmikā — resolute [...]
Bhagavad Gita 2.11 śrī-bhagavān uvāca aśocyān anvaśocas tvaṁ prajñā-vādāṁś ca bhāṣase gatāsūn agatāsūṁś ca nānuśocanti paṇḍitāḥ "The Lord then spoke wisdom so deep, For [...]
Gita 02.40 – The spiritual path comes with a no-loss and a fear-relieving guarantee Audio - https://www.thespiritualscientist.com/gita-02-40-the-spiritual-path-comes-with-a-no-loss-and-a-fear-relieving-guarantee/ nehābhikrama-nāśo ’sti pratyavāyo na vidyate sv-alpam apy asya [...]
Bhagavad Gita 2.10 tam uvāca hṛṣīkeśaḥ7 prahasann iva bhārata senayor ubhayor madhye viṣīdantam idaṁ vacaḥ "The Lord of the senses spoke with a gentle [...]
Bhagavad Gita 2.8 na hi prapaśyāmi mamāpanudyād yac chokam ucchoṣaṇam indriyāṇām avāpya bhūmāv asapatnam ṛddhaṁ rājyaṁ surāṇām api cādhipatyam "I see no cure for [...]