Save me from becoming a casualty of casual contemplation
Bhagavad Gita 2.62 dhyāyato viṣayān puṁsaḥ saṅgas teṣūpajāyate saṅgāt sañjāyate kāmaḥ kāmāt krodho’bhijāyate "When we contemplate sense objects, That leads to a liking that [...]
Bhagavad Gita 2.62 dhyāyato viṣayān puṁsaḥ saṅgas teṣūpajāyate saṅgāt sañjāyate kāmaḥ kāmāt krodho’bhijāyate "When we contemplate sense objects, That leads to a liking that [...]
Bhagavad Gita 2.61 tāni sarvāṇi saṁyamya yukta āsīta mat-paraḥ vaśe hi yasye’ndriyāṇi tasya prajñā pratiṣṭhitā "Restrain the senses, hold them tight, Focus them on [...]
Bhagavad Gita 2.60 yatato hy api kaunteya puruṣasya vipascitaḥ indriyāṇi pramāthīni haranti prasabhaṁ manaḥ "Even those who are wise and strong, The senses can [...]
Please change the memories replaying inside me Bhagavad Gita 2.59 viṣayā vinivartante nirāhārasya dehinaḥ rasa-varjaṁ raso ’py asya paraṁ dṛṣṭvā nivartate "From sense pleasures [...]
Bhagavad Gita 2.58 yadā saṁharate cāyaṁ kūrmo ’ṅgānīva sarvaśaḥ indriyāṇīndriyārthebhyas tasya prajñā pratiṣṭhitā "When one withdraws, like a tortoise tight, Drawing the senses away [...]
Answer: It depends on how the terms are understood. However, if we consider the philosophical context of the wisdom of the Bhagavad-gita, then these two [...]
As the tariff war initiated by Trump continues to escalate, how might we view this through the lens of the Bhagavad Gita? One helpful approach [...]
Gita 02.51 – Same action with higher motivation bestows higher destination Link : https://www.thespiritualscientist.com/gita-02-51-same-action-with-higher-motivation-bestows-higher-destination/ karma-jaṁ buddhi-yuktā hi phalaṁ tyaktvā manīṣiṇaḥ janma-bandha-vinirmuktāḥ padaṁ gacchanty anāmayam Word-to-word [...]
Gita 02.50 – Yoga facilitates individualized artistic infusion of work with devotion Link : https://www.thespiritualscientist.com/gita-02-50-yoga-facilitates-individualized-artistic-infusion-of-work-with-devotion/ buddhi-yukto jahātīha ubhe sukṛta-duṣkṛte tasmād yogāya yujyasva yogaḥ karmasu kauśalam [...]
Gita 02.60 – Endeavoring and discerning are not enough for sense control Audio Link: https://www.thespiritualscientist.com/gita-02-60-endeavoring-and-discerning-are-not-enough-for-sense-control/ yatato hy api kaunteya puruṣasya vipaścitaḥ indriyāṇi pramāthīni haranti prasabhaṁ [...]
Let my joy be in inner connection not outer gratification Bhagavad Gita 2.57 yaḥ sarvatrānabhisnehas tat tat prāpya śubhāśubham nābhinandati na dveṣṭi tasya prajñā pratiṣṭhitā [...]
Gita 02.59 – Complement renunciation of the material with contemplation on the spiritual Audio Link: https://www.thespiritualscientist.com/gita-02-59-complement-renunciation-of-the-material-with-contemplation-on-the-spiritual/ viṣayā vinivartante nirāhārasya dehinaḥ rasa-varjaṁ raso ’py asya paraṁ [...]
Gita 02.58 Inevitable exposure to sense objects is different from initiated or instigated exposure Audio Link: https://www.thespiritualscientist.com/gita-02-58-inevitable-exposure-to-sense-objects-is-different-from-initiated-or-instigated-exposure/ yadā saṁharate cāyaṁ kūrmo ’ṅgānīva sarvaśaḥ indriyāṇīndriyārthebhyas tasya [...]
Gita 02.57 – Stay unaffected by the material by being focussed on the spiritual Audio Link: https://www.thespiritualscientist.com/gita-02-57-stay-unaffected-by-the-material-by-being-focussed-on-the-spiritual/ yaḥ sarvatrānabhisnehas tat tat prāpya śubhāśubham nābhinandati na [...]
Bhagavad Gita 2.56 duḥkheṣv anudvigna-manāḥ sukheṣu vigata-spṛhaḥ vīta-rāga-bhaya-krodhaḥ sthita-dhīr munir ucyate "Unmoved by sorrow, unfazed by cheer, Beyond all longing, free from fear. With [...]
Bhagavad Gita 2.55 śrī-bhagavān uvāca prajahāti yadā kāmān sarvān pārtha mano-gatān ātma-ny-evātmanā tuṣṭaḥ sthita-prajñas tadocyate "When all desires, the heart lets go, No worldly [...]
Gita 02.56 – Emotional non-entanglement with the material characterizes the seer Audio Link: https://www.thespiritualscientist.com/gita-02-56-emotional-non-entanglement-with-the-material-characterizes-the-seer/ duḥkheṣv anudvigna-manāḥ sukheṣu vigata-spṛhaḥ vīta-rāga-bhaya-krodhaḥ sthita-dhīr munir ucyate (Bg 2.56) Word-for-word: [...]
Gita 02.47 – Make sense of four counterintuitive assertions by seeing the full picture Audio: https://www.thespiritualscientist.com/gita-02-47-make-sense-of-four-counterintuitive-assertions-by-seeing-the-full-picture karmaṇy evādhikāras te mā phaleṣu kadācana mā karma-phala-hetur bhūr [...]
Let my realization go beyond the reach of reason Bhagavad Gita 2.52 yadā te moha-kalilaṁ buddhir vyatitariṣyati tadā gantāsi nirvedaṁ śrotavyasya śrutasya ca "When [...]
Let me value your remembrance above all results Bhagavad Gita 2.47 karmaṇy-evādhikāras te mā phaleṣu kadācana mā karma-phala-hetur bhūr mā te saṅgo ’stvakarmaṇi "To [...]
Bhagavad Gita 2.46 yāvān artha udapāne sarvataḥ samplutodake tāvān sarveṣu vedeṣu brāhmaṇasya vijānataḥ "For one who knows the truth so deep, From him, Vedic [...]